Original

गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता ।तस्माच्छोके मनस्तात मा कृथास्त्वं कथंचन ॥ ७ ॥

Segmented

गत-आयुः एषा कृपणा गन्धर्व-अप्सरसोः सुता तस्मात् शोके मनः तात मा कृथाः त्वम् कथंचन

Analysis

Word Lemma Parse
गत गम् pos=va,comp=y,f=part
आयुः आयुस् pos=n,g=m,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
कृपणा कृपण pos=a,g=f,c=1,n=s
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसोः अप्सरस् pos=n,g=f,c=6,n=d
सुता सुता pos=n,g=f,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
शोके शोक pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
मा मा pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
कथंचन कथंचन pos=i