Original

देवदूत उवाच ।अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा ।न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः ॥ ६ ॥

Segmented

देव-दूतः उवाच अभिधत्से ह यद् वाचा रुरो दुःखेन तन् मृषा न तु मर्त्यस्य धर्म-आत्मन् आयुः अस्ति गत-आयुषः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दूतः दूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अभिधत्से अभिधा pos=v,p=2,n=s,l=lat
pos=i
यद् यद् pos=n,g=n,c=2,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
रुरो रुरु pos=n,g=m,c=8,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
तन् तद् pos=n,g=n,c=1,n=s
मृषा मृषा pos=i
pos=i
तु तु pos=i
मर्त्यस्य मर्त्य pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
आयुः आयुस् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
गत गम् pos=va,comp=y,f=part
आयुषः आयुस् pos=n,g=m,c=6,n=s