Original

यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः ।प्रमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी ॥ ५ ॥

Segmented

यथा जन्म-प्रभृति वै यत-आत्मा अहम् धृत-व्रतः प्रमद्वरा तथा अद्य एव समुत्तिष्ठतु भामिनी

Analysis

Word Lemma Parse
यथा यथा pos=i
जन्म जन्मन् pos=n,comp=y
प्रभृति प्रभृति pos=i
वै वै pos=i
यत यम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
धृत धृ pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
प्रमद्वरा प्रमद्वरा pos=n,g=f,c=1,n=s
तथा तथा pos=i
अद्य अद्य pos=i
एव एव pos=i
समुत्तिष्ठतु समुत्था pos=v,p=3,n=s,l=lot
भामिनी भामिनी pos=n,g=f,c=1,n=s