Original

यदि दत्तं तपस्तप्तं गुरवो वा मया यदि ।सम्यगाराधितास्तेन संजीवतु मम प्रिया ॥ ४ ॥

Segmented

यदि दत्तम् तपः तप्तम् गुरवो वा मया यदि सम्यग् आराधितवन्तः तेन संजीवतु मम प्रिया

Analysis

Word Lemma Parse
यदि यदि pos=i
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
तपः तपस् pos=n,g=n,c=1,n=s
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
गुरवो गुरु pos=n,g=m,c=1,n=p
वा वा pos=i
मया मद् pos=n,g=,c=3,n=s
यदि यदि pos=i
सम्यग् सम्यक् pos=i
आराधितवन्तः आराधय् pos=va,g=m,c=1,n=p,f=part
तेन तद् pos=n,g=n,c=3,n=s
संजीवतु संजीव् pos=v,p=3,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s
प्रिया प्रिय pos=a,g=f,c=1,n=s