Original

शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी ।बान्धवानां च सर्वेषां किं नु दुःखमतः परम् ॥ ३ ॥

Segmented

शेते सा भुवि तन्वङ्गी मम शोक-विवर्धिन् बान्धवानाम् च सर्वेषाम् किम् नु दुःखम् अतः परम्

Analysis

Word Lemma Parse
शेते शी pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
तन्वङ्गी तन्वङ्गी pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
शोक शोक pos=n,comp=y
विवर्धिन् विवर्धिन् pos=a,g=f,c=1,n=s
बान्धवानाम् बान्धव pos=n,g=m,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
अतः अतस् pos=i
परम् पर pos=n,g=n,c=1,n=s