Original

तत उद्यम्य दण्डं स कालदण्डोपमं तदा ।अभ्यघ्नद्रुषितो विप्रस्तमुवाचाथ डुण्डुभः ॥ २१ ॥

Segmented

तत उद्यम्य दण्डम् स काल-दण्ड-उपमम् तदा अभ्यघ्नद् रुषितो विप्रः तम् उवाच अथ डुण्डुभः

Analysis

Word Lemma Parse
तत ततस् pos=i
उद्यम्य उद्यम् pos=vi
दण्डम् दण्ड pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
तदा तदा pos=i
अभ्यघ्नद् अभिहन् pos=v,p=3,n=s,l=lun
रुषितो रुष् pos=va,g=m,c=1,n=s,f=part
विप्रः विप्र pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
डुण्डुभः डुण्डुभ pos=n,g=m,c=1,n=s