Original

स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत् ।शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम् ॥ २० ॥

Segmented

स कदाचिद् वनम् विप्रो रुरुः अभ्यागमन् महत् शयानम् तत्र च अपश्यत् डुण्डुभम् वयसा अन्वितम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कदाचिद् कदाचिद् pos=i
वनम् वन pos=n,g=n,c=2,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
रुरुः रुरु pos=n,g=m,c=1,n=s
अभ्यागमन् अभ्यागम् pos=v,p=3,n=s,l=lun
महत् महत् pos=a,g=n,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
तत्र तत्र pos=i
pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
डुण्डुभम् डुण्डुभ pos=n,g=m,c=2,n=s
वयसा वयस् pos=n,g=n,c=3,n=s
अन्वितम् अन्वित pos=a,g=m,c=2,n=s