Original

शोकेनाभिहतः सोऽथ विलपन्करुणं बहु ।अब्रवीद्वचनं शोचन्प्रियां चिन्त्य प्रमद्वराम् ॥ २ ॥

Segmented

शोकेन अभिहतः सो ऽथ विलपन् करुणम् बहु अब्रवीद् वचनम् शोचन् प्रियाम् चिन्त्य प्रमद्वराम्

Analysis

Word Lemma Parse
शोकेन शोक pos=n,g=m,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
विलपन् विलप् pos=va,g=m,c=1,n=s,f=part
करुणम् करुण pos=a,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वचनम् वचन pos=n,g=n,c=2,n=s
शोचन् शुच् pos=va,g=m,c=1,n=s,f=part
प्रियाम् प्रिया pos=n,g=f,c=2,n=s
चिन्त्य चिन्तय् pos=vi
प्रमद्वराम् प्रमद्वरा pos=n,g=f,c=2,n=s