Original

स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः ।अभिहन्ति यथासन्नं गृह्य प्रहरणं सदा ॥ १९ ॥

Segmented

स दृष्ट्वा जिह्मगान् सर्वान् तीव्र-कोप-समन्वितः अभिहन्ति यथासन्नम् गृह्य प्रहरणम् सदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
जिह्मगान् जिह्मग pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
तीव्र तीव्र pos=a,comp=y
कोप कोप pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
अभिहन्ति अभिहन् pos=v,p=3,n=s,l=lat
यथासन्नम् यथासन्नम् pos=i
गृह्य ग्रह् pos=vi
प्रहरणम् प्रहरण pos=n,g=n,c=2,n=s
सदा सदा pos=i