Original

स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसप्रभाम् ।व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः ॥ १८ ॥

Segmented

स लब्ध्वा दुर्लभाम् भार्याम् पद्म-किञ्जल्क-सप्रभाम् व्रतम् चक्रे विनाशाय जिह्मगानाम् धृत-व्रतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
लब्ध्वा लभ् pos=vi
दुर्लभाम् दुर्लभ pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
पद्म पद्म pos=n,comp=y
किञ्जल्क किञ्जल्क pos=n,comp=y
सप्रभाम् सप्रभ pos=a,g=f,c=2,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
विनाशाय विनाश pos=n,g=m,c=4,n=s
जिह्मगानाम् जिह्मग pos=n,g=m,c=6,n=p
धृत धृ pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s