Original

तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा ।विवाहं तौ च रेमाते परस्परहितैषिणौ ॥ १७ ॥

Segmented

तत इष्टे ऽहनि तयोः पितरौ चक्रतुः मुदा विवाहम् तौ च रेमाते परस्पर-हित-एषिनः

Analysis

Word Lemma Parse
तत ततस् pos=i
इष्टे यज् pos=va,g=n,c=7,n=s,f=part
ऽहनि अहर् pos=n,g=n,c=7,n=s
तयोः तद् pos=n,g=m,c=6,n=d
पितरौ पितृ pos=n,g=m,c=1,n=d
चक्रतुः कृ pos=v,p=3,n=d,l=lit
मुदा मुद् pos=n,g=f,c=3,n=s
विवाहम् विवाह pos=n,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
pos=i
रेमाते रम् pos=v,p=3,n=d,l=lit
परस्पर परस्पर pos=n,comp=y
हित हित pos=n,comp=y
एषिनः एषिन् pos=a,g=m,c=1,n=d