Original

एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः ।आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धं ह्रसत्विति ॥ १६ ॥

Segmented

एतद् दृष्टम् भविष्ये हि रुरोः उत्तम-तेजसः आयुषो ऽतिप्रवृद्धस्य भार्या-अर्थे ऽर्धम् ह्रसतु इति

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
भविष्ये भू pos=v,p=1,n=s,l=lrt
हि हि pos=i
रुरोः रुरु pos=n,g=m,c=6,n=s
उत्तम उत्तम pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
आयुषो आयुस् pos=n,g=n,c=6,n=s
ऽतिप्रवृद्धस्य अतिप्रवृध् pos=va,g=n,c=6,n=s,f=part
भार्या भार्या pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
ऽर्धम् अर्ध pos=n,g=n,c=1,n=s
ह्रसतु ह्रस् pos=v,p=3,n=s,l=lot
इति इति pos=i