Original

सूत उवाच ।एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा ।रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी ॥ १५ ॥

Segmented

सूत उवाच एवम् उक्ते ततः कन्या सा उदतिष्ठत् प्रमद्वरा रुरोः तस्य आयुषः ऽर्धेन सुप्ता इव वरवर्णिनी

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
ततः ततस् pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
उदतिष्ठत् उत्था pos=v,p=3,n=s,l=lan
प्रमद्वरा प्रमद्वरा pos=n,g=f,c=1,n=s
रुरोः रुरु pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
आयुषः आयुस् pos=n,g=n,c=6,n=s
ऽर्धेन अर्ध pos=n,g=n,c=3,n=s
सुप्ता स्वप् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
वरवर्णिनी वरवर्णिनी pos=n,g=f,c=1,n=s