Original

धर्मराज उवाच ।प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि ।उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता ॥ १४ ॥

Segmented

धर्मराज उवाच प्रमद्वरा रुरोः भार्या देव-दूत यदि इच्छसि उत्तिष्ठतु आयुषः ऽर्धेन रुरोः एव समन्विता

Analysis

Word Lemma Parse
धर्मराज धर्मराज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रमद्वरा प्रमद्वरा pos=n,g=f,c=1,n=s
रुरोः रुरु pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
देव देव pos=n,comp=y
दूत दूत pos=n,g=m,c=8,n=s
यदि यदि pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
उत्तिष्ठतु उत्था pos=v,p=3,n=s,l=lot
आयुषः आयुस् pos=n,g=n,c=6,n=s
ऽर्धेन अर्ध pos=n,g=n,c=3,n=s
रुरोः रुरु pos=n,g=m,c=6,n=s
एव एव pos=i
समन्विता समन्वित pos=a,g=f,c=1,n=s