Original

धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा ।समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे ॥ १३ ॥

Segmented

धर्मराजैः आयुषः ऽर्धेन रुरोः भार्या प्रमद्वरा समुत्तिष्ठतु कल्याणी मृता एव यदि मन्यसे

Analysis

Word Lemma Parse
धर्मराजैः धर्मराज pos=n,g=m,c=8,n=s
आयुषः आयुस् pos=n,g=n,c=6,n=s
ऽर्धेन अर्ध pos=n,g=n,c=3,n=s
रुरोः रुरु pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
प्रमद्वरा प्रमद्वरा pos=n,g=f,c=1,n=s
समुत्तिष्ठतु समुत्था pos=v,p=3,n=s,l=lot
कल्याणी कल्याण pos=a,g=f,c=1,n=s
मृता मृ pos=va,g=f,c=1,n=s,f=part
एव एव pos=i
यदि यदि pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat