Original

सूत उवाच ।ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ ।धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् ॥ १२ ॥

Segmented

सूत उवाच ततो गन्धर्व-राजः च देव-दूतः च सत्तमौ धर्मराजम् उपेत्य इदम् वचनम् प्रत्यभाषताम्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
गन्धर्व गन्धर्व pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
देव देव pos=n,comp=y
दूतः दूत pos=n,g=m,c=1,n=s
pos=i
सत्तमौ सत्तम pos=a,g=m,c=1,n=d
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
उपेत्य उपे pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
प्रत्यभाषताम् प्रतिभाष् pos=v,p=3,n=d,l=lan