Original

रुरुरुवाच ।आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम ।शृङ्गाररूपाभरणा उत्तिष्ठतु मम प्रिया ॥ ११ ॥

Segmented

रुरुः उवाच आयुषो ऽर्धम् प्रयच्छामि कन्यायै खेचर-उत्तम शृङ्गार-रूप-आभरणा उत्तिष्ठतु मम प्रिया

Analysis

Word Lemma Parse
रुरुः रुरु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आयुषो आयुस् pos=n,g=n,c=6,n=s
ऽर्धम् अर्ध pos=n,g=n,c=2,n=s
प्रयच्छामि प्रयम् pos=v,p=1,n=s,l=lat
कन्यायै कन्या pos=n,g=f,c=4,n=s
खेचर खेचर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
शृङ्गार शृङ्गार pos=n,comp=y
रूप रूप pos=n,comp=y
आभरणा आभरण pos=n,g=f,c=1,n=s
उत्तिष्ठतु उत्था pos=v,p=3,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s
प्रिया प्रिय pos=a,g=f,c=1,n=s