Original

देवदूत उवाच ।आयुषोऽर्धं प्रयच्छस्व कन्यायै भृगुनन्दन ।एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा ॥ १० ॥

Segmented

देव-दूतः उवाच आयुषो ऽर्धम् प्रयच्छस्व कन्यायै भृगुनन्दन एवम् उत्थास्यति रुरो तव भार्या प्रमद्वरा

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दूतः दूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आयुषो आयुस् pos=n,g=n,c=6,n=s
ऽर्धम् अर्ध pos=n,g=n,c=2,n=s
प्रयच्छस्व प्रयम् pos=v,p=2,n=s,l=lot
कन्यायै कन्या pos=n,g=f,c=4,n=s
भृगुनन्दन भृगुनन्दन pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
उत्थास्यति उत्था pos=v,p=3,n=s,l=lrt
रुरो रुरु pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
प्रमद्वरा प्रमद्वरा pos=n,g=f,c=1,n=s