Original

सूत उवाच ।तेषु तत्रोपविष्टेषु ब्राह्मणेषु समन्ततः ।रुरुश्चुक्रोश गहनं वनं गत्वा सुदुःखितः ॥ १ ॥

Segmented

सूत उवाच तेषु तत्र उपविष्टेषु ब्राह्मणेषु समन्ततः रुरुः चुक्रोश गहनम् वनम् गत्वा सु दुःखितः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तेषु तद् pos=n,g=m,c=7,n=p
तत्र तत्र pos=i
उपविष्टेषु उपविश् pos=va,g=m,c=7,n=p,f=part
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
समन्ततः समन्ततः pos=i
रुरुः रुरु pos=n,g=m,c=1,n=s
चुक्रोश क्रुश् pos=v,p=3,n=s,l=lit
गहनम् गहन pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s