Original

ऋचेपुरथ कक्षेपुः कृकणेपुश्च वीर्यवान् ।स्थण्डिलेपुर्वनेपुश्च स्थलेपुश्च महारथः ॥ ९ ॥

Segmented

ऋचेपुः अथ कक्षेपुः कृकणेपुः च वीर्यवान् स्थण्डिलेपुः वनेपुः च स्थलेपुः च महा-रथः

Analysis

Word Lemma Parse
ऋचेपुः ऋचेपु pos=n,g=m,c=1,n=s
अथ अथ pos=i
कक्षेपुः कक्षेपु pos=n,g=m,c=1,n=s
कृकणेपुः कृकणेपु pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
स्थण्डिलेपुः स्थण्डिलेपु pos=n,g=m,c=1,n=s
वनेपुः वनेपु pos=n,g=m,c=1,n=s
pos=i
स्थलेपुः स्थलेपु pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s