Original

रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः ।यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः ।सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः ॥ ८ ॥

Segmented

रौद्राश्वस्य महा-इष्वासाः दशा अप्सरस् सूनवः यज्वानो जज्ञिरे शूराः प्रजावन्तो बहु-श्रुतवन्तः सर्वे सर्व-अस्त्र-विद्वांसः सर्वे धर्म-परायणाः

Analysis

Word Lemma Parse
रौद्राश्वस्य रौद्राश्व pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
दशा दशन् pos=n,g=m,c=1,n=s
अप्सरस् अप्सरस् pos=n,g=f,c=7,n=s
सूनवः सूनु pos=n,g=m,c=1,n=p
यज्वानो यज्वन् pos=a,g=m,c=1,n=p
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
शूराः शूर pos=n,g=m,c=1,n=p
प्रजावन्तो प्रजावत् pos=a,g=m,c=1,n=p
बहु बहु pos=a,comp=y
श्रुतवन्तः श्रु pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद्वांसः विद्वस् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p