Original

सुभ्रूः संहननो वाग्मी सौवीरीतनयास्त्रयः ।मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः ॥ ७ ॥

Segmented

सुभ्रूः संहननो वाग्मी सौवीरी-तनयाः त्रयः मनस्योः अभवन् पुत्राः शूराः सर्वे महा-रथाः

Analysis

Word Lemma Parse
सुभ्रूः सुभ्रू pos=n,g=m,c=1,n=s
संहननो संहनन pos=n,g=m,c=1,n=s
वाग्मी वाग्मिन् pos=n,g=m,c=1,n=s
सौवीरी सौवीरी pos=n,comp=y
तनयाः तनय pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
मनस्योः मनस्यु pos=n,g=m,c=6,n=s
अभवन् भू pos=v,p=3,n=p,l=lan
पुत्राः पुत्र pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p