Original

भरतस्यान्वये जाताः सत्त्ववन्तो महारथाः ।देवर्षिकल्पा नृपते बहवो राजसत्तमाः ॥ ५४ ॥

Segmented

भरतस्य अन्वये जाताः सत्त्ववन्तो महा-रथाः देव-ऋषि-कल्पाः नृपते बहवो राज-सत्तमाः

Analysis

Word Lemma Parse
भरतस्य भरत pos=n,g=m,c=6,n=s
अन्वये अन्वय pos=n,g=m,c=7,n=s
जाताः जन् pos=va,g=m,c=1,n=p,f=part
सत्त्ववन्तो सत्त्ववत् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
कल्पाः कल्प pos=a,g=m,c=1,n=p
नृपते नृपति pos=n,g=m,c=8,n=s
बहवो बहु pos=a,g=m,c=1,n=p
राज राजन् pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p