Original

देवापिस्तु प्रवव्राज तेषां धर्मपरीप्सया ।शंतनुश्च महीं लेभे बाह्लीकश्च महारथः ॥ ५३ ॥

Segmented

देवापिः तु प्रवव्राज तेषाम् धर्म-परीप्सया शन्तनुः च महीम् लेभे वाह्लीकः च महा-रथः

Analysis

Word Lemma Parse
देवापिः देवापि pos=n,g=m,c=1,n=s
तु तु pos=i
प्रवव्राज प्रव्रज् pos=v,p=3,n=s,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
परीप्सया परीप्सा pos=n,g=f,c=3,n=s
शन्तनुः शंतनु pos=n,g=m,c=1,n=s
pos=i
महीम् मही pos=n,g=f,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
वाह्लीकः वाह्लीक pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s