Original

प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ ।देवापिः शंतनुश्चैव बाह्लीकश्च महारथः ॥ ५२ ॥

Segmented

प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरत-ऋषभ देवापिः शन्तनुः च एव वाह्लीकः च महा-रथः

Analysis

Word Lemma Parse
प्रतीपस्य प्रतीप pos=n,g=m,c=6,n=s
त्रयः त्रि pos=n,g=m,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
देवापिः देवापि pos=n,g=m,c=1,n=s
शन्तनुः शंतनु pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
वाह्लीकः वाह्लीक pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s