Original

धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः ।हस्ती वितर्कः क्राथश्च कुण्डलश्चापि पञ्चमः ।हविःश्रवास्तथेन्द्राभः सुमन्युश्चापराजितः ॥ ५१ ॥

Segmented

धृतराष्ट्रो ऽथ राजा आसीत् तस्य पुत्रो ऽथ कुण्डिकः हस्ती वितर्कः क्राथः च कुण्डलः च अपि पञ्चमः हविःश्रवस् तथा इन्द्राभः सुमन्युः च अपराजितः

Analysis

Word Lemma Parse
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
राजा राजन् pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
कुण्डिकः कुण्डिक pos=n,g=m,c=1,n=s
हस्ती हस्तिन् pos=n,g=m,c=1,n=s
वितर्कः वितर्क pos=n,g=m,c=1,n=s
क्राथः क्राथ pos=n,g=m,c=1,n=s
pos=i
कुण्डलः कुण्डल pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
पञ्चमः पञ्चम pos=a,g=m,c=1,n=s
हविःश्रवस् हविःश्रवस् pos=n,g=m,c=1,n=s
तथा तथा pos=i
इन्द्राभः इन्द्राभ pos=n,g=m,c=1,n=s
सुमन्युः सुमन्यु pos=n,g=m,c=1,n=s
pos=i
अपराजितः अपराजित pos=a,g=m,c=1,n=s