Original

निषधश्च महातेजास्तथा जाम्बूनदो बली ।कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः ।सर्वे धर्मार्थकुशलाः सर्वे भूतहिते रताः ॥ ५० ॥

Segmented

निषधः च महातेजाः तथा जाम्बूनदो बली कुण्डोदरः पदातिः च वसाति च अष्टमः स्मृतः सर्वे धर्म-अर्थ-कुशलाः सर्वे भूत-हिते रताः

Analysis

Word Lemma Parse
निषधः निषध pos=n,g=m,c=1,n=s
pos=i
महातेजाः महातेजस् pos=n,g=m,c=1,n=s
तथा तथा pos=i
जाम्बूनदो जाम्बूनद pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
कुण्डोदरः कुण्डोदर pos=n,g=m,c=1,n=s
पदातिः पदाति pos=n,g=m,c=1,n=s
pos=i
वसाति वसाति pos=n,g=m,c=1,n=s
pos=i
अष्टमः अष्टम pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कुशलाः कुशल pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part