Original

जनमेजयस्य तनया भुवि ख्याता महाबलाः ।धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च ॥ ४९ ॥

Segmented

जनमेजयस्य तनया भुवि ख्याता महा-बलाः धृतराष्ट्रः प्रथम-जः पाण्डुः बाह्लीक एव च

Analysis

Word Lemma Parse
जनमेजयस्य जनमेजय pos=n,g=m,c=6,n=s
तनया तनय pos=n,g=m,c=1,n=p
भुवि भू pos=n,g=f,c=7,n=s
ख्याता ख्या pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
प्रथम प्रथम pos=a,comp=y
जः pos=a,g=m,c=1,n=s
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
बाह्लीक वाह्लीक pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i