Original

कक्षसेनोग्रसेनौ च चित्रसेनश्च वीर्यवान् ।इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः ॥ ४८ ॥

Segmented

कक्षसेन-उग्रसेनौ च चित्रसेनः च वीर्यवान् इन्द्रसेनः सुषेणः च भीमसेनः च नामतः

Analysis

Word Lemma Parse
कक्षसेन कक्षसेन pos=n,comp=y
उग्रसेनौ उग्रसेन pos=n,g=m,c=1,n=d
pos=i
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
इन्द्रसेनः इन्द्रसेन pos=n,g=m,c=1,n=s
सुषेणः सुषेण pos=n,g=m,c=1,n=s
pos=i
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
नामतः नामन् pos=n,g=n,c=5,n=s