Original

जनमेजयादयः सप्त तथैवान्ये महाबलाः ।परिक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः ॥ ४७ ॥

Segmented

जनमेजय-आदयः सप्त तथा एव अन्ये महा-बलाः परिक्षितो ऽभवन् पुत्राः सर्वे धर्म-अर्थ-कोविदाः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
परिक्षितो परिक्षित् pos=n,g=m,c=6,n=s
ऽभवन् भू pos=v,p=3,n=p,l=lan
पुत्राः पुत्र pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p