Original

उच्चैःश्रवा भद्रकारो जितारिश्चाष्टमः स्मृतः ।एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः ॥ ४६ ॥

Segmented

उच्चैःश्रवा भद्रकारो जितारि च अष्टमः स्मृतः एतेषाम् अन्ववाये तु ख्याताः ते कर्म-जैः गुणैः

Analysis

Word Lemma Parse
उच्चैःश्रवा उच्चैःश्रवस् pos=n,g=m,c=1,n=s
भद्रकारो भद्रकार pos=n,g=m,c=1,n=s
जितारि जितारि pos=n,g=m,c=1,n=s
pos=i
अष्टमः अष्टम pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
एतेषाम् एतद् pos=n,g=m,c=6,n=p
अन्ववाये अन्ववाय pos=n,g=m,c=7,n=s
तु तु pos=i
ख्याताः ख्या pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
कर्म कर्मन् pos=n,comp=y
जैः pos=a,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p