Original

अभिष्वतः परिक्षित्तु शबलाश्वश्च वीर्यवान् ।अभिराजो विराजश्च शल्मलश्च महाबलः ॥ ४५ ॥

Segmented

अभिष्वतः परिक्षित् तु शबलाश्वः च वीर्यवान् अभिराजो विराजः च शल्मलः च महा-बलः

Analysis

Word Lemma Parse
अभिष्वतः अभिष्वन्त् pos=n,g=m,c=5,n=s
परिक्षित् परिक्षित् pos=n,g=m,c=1,n=s
तु तु pos=i
शबलाश्वः शबलाश्व pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अभिराजो अभिराज pos=n,g=m,c=1,n=s
विराजः विराज pos=n,g=m,c=1,n=s
pos=i
शल्मलः शल्मल pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s