Original

अश्ववन्तमभिष्वन्तं तथा चित्ररथं मुनिम् ।जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुमः ।पञ्चैतान्वाहिनी पुत्रान्व्यजायत मनस्विनी ॥ ४४ ॥

Segmented

अश्ववन्तम् अभिष्वन्तम् तथा चित्ररथम् मुनिम् जनमेजयम् च विख्यातम् पुत्रान् च अस्य अनुशुश्रुमः पञ्च एतान् वाहिनी पुत्रान् व्यजायत मनस्विनी

Analysis

Word Lemma Parse
अश्ववन्तम् अश्ववन्त् pos=n,g=m,c=2,n=s
अभिष्वन्तम् अभिष्वन्त् pos=n,g=m,c=2,n=s
तथा तथा pos=i
चित्ररथम् चित्ररथ pos=n,g=m,c=2,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
जनमेजयम् जनमेजय pos=n,g=m,c=2,n=s
pos=i
विख्यातम् विख्या pos=va,g=m,c=2,n=s,f=part
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अनुशुश्रुमः अनुश्रु pos=v,p=1,n=p,l=lit
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
वाहिनी वाहिनी pos=n,g=f,c=1,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
व्यजायत विजन् pos=v,p=3,n=s,l=lan
मनस्विनी मनस्विन् pos=a,g=f,c=1,n=s