Original

तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम् ।कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः ॥ ४३ ॥

Segmented

तस्य नाम्ना अभिविख्यातम् पृथिव्याम् कुरुजाङ्गलम् कुरुक्षेत्रम् स तपसा पुण्यम् चक्रे महा-तपाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
अभिविख्यातम् अभिविख्या pos=va,g=n,c=1,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
कुरुजाङ्गलम् कुरुजाङ्गल pos=n,g=n,c=1,n=s
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s