Original

ततः संवरणात्सौरी सुषुवे तपती कुरुम् ।राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे ॥ ४२ ॥

Segmented

ततः संवरणात् सौरी सुषुवे तपती कुरुम् राज-त्वे तम् प्रजाः सर्वा धर्म-ज्ञः इति वव्रिरे

Analysis

Word Lemma Parse
ततः ततस् pos=i
संवरणात् संवरण pos=n,g=m,c=5,n=s
सौरी सौरी pos=n,g=f,c=1,n=s
सुषुवे सू pos=v,p=3,n=s,l=lit
तपती तपती pos=n,g=f,c=1,n=s
कुरुम् कुरु pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
इति इति pos=i
वव्रिरे वृ pos=v,p=3,n=p,l=lit