Original

भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोत्तमम् ।पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः ॥ ४० ॥

Segmented

भरत-अध्युषितम् पूर्वम् सो ऽध्यतिष्ठत् पुर-उत्तमम् पुनः बलि-भृत् च एव चक्रे सर्व-महीक्षित्

Analysis

Word Lemma Parse
भरत भरत pos=n,comp=y
अध्युषितम् अधिवस् pos=va,g=n,c=2,n=s,f=part
पूर्वम् पूर्वम् pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽध्यतिष्ठत् अधिष्ठा pos=v,p=3,n=s,l=lan
पुर पुर pos=n,comp=y
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
पुनः पुनर् pos=i
बलि बलि pos=n,comp=y
भृत् भृत् pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
महीक्षित् महीक्षित् pos=n,g=m,c=2,n=p