Original

वैशंपायन उवाच ।हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि ।पूरोर्वंशधरान्वीराञ्शक्रप्रतिमतेजसः ॥ ४ ॥

Segmented

वैशंपायन उवाच हन्त ते कथयिष्यामि यन् माम् त्वम् परिपृच्छसि पूरोः वंश-धरान् वीरान् शक्र-प्रतिम-तेजस्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हन्त हन्त pos=i
ते त्वद् pos=n,g=,c=6,n=s
कथयिष्यामि कथय् pos=v,p=1,n=s,l=lrt
यन् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat
पूरोः पूरु pos=n,g=m,c=6,n=s
वंश वंश pos=n,comp=y
धरान् धर pos=a,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
शक्र शक्र pos=n,comp=y
प्रतिम प्रतिम pos=a,comp=y
तेजस् तेजस् pos=n,g=m,c=2,n=p