Original

अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम् ।विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम् ॥ ३९ ॥

Segmented

अथ अभ्यषिञ्चत् साम्राज्ये सर्व-क्षत्रस्य पौरवम् विषाण-भूतम् सर्वस्याम् पृथिव्याम् इति नः श्रुतम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अभ्यषिञ्चत् अभिषिच् pos=v,p=3,n=s,l=lan
साम्राज्ये साम्राज्य pos=n,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
पौरवम् पौरव pos=n,g=m,c=2,n=s
विषाण विषाण pos=n,comp=y
भूतम् भू pos=va,g=m,c=2,n=s,f=part
सर्वस्याम् सर्व pos=n,g=f,c=7,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part