Original

तं समामष्टमीमुष्टं राजा वव्रे स्वयं तदा ।पुरोहितो भवान्नोऽस्तु राज्याय प्रयतामहे ।ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत ॥ ३८ ॥

Segmented

तम् समाम् अष्टमीम् उष्टम् राजा वव्रे स्वयम् तदा पुरोहितो भवान् नो ऽस्तु राज्याय प्रयतामहे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
समाम् समा pos=n,g=f,c=2,n=s
अष्टमीम् अष्टम pos=a,g=f,c=2,n=s
उष्टम् वस् pos=va,g=m,c=2,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
वव्रे वृ pos=v,p=3,n=s,l=lit
स्वयम् स्वयम् pos=i
तदा तदा pos=i
पुरोहितो पुरोहित pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
ऽस्तु अस् pos=v,p=3,n=s,l=lot
राज्याय राज्य pos=n,g=n,c=4,n=s
प्रयतामहे प्रयत् pos=v,p=1,n=p,l=lat