Original

तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च ।अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा ।निवेद्य सर्वमृषये सत्कारेण सुवर्चसे ॥ ३७ ॥

Segmented

तम् आगतम् प्रयत्नेन प्रत्युद्गम्य अभिवाद्य च अर्घ्यम् अभ्याहृ तस्मै ते सर्वे भारताः तदा निवेद्य सर्वम् ऋषये सत्कारेण सुवर्चसे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
प्रत्युद्गम्य प्रत्युद्गम् pos=vi
अभिवाद्य अभिवादय् pos=vi
pos=i
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
अभ्याहृ अभ्याहृ pos=va,g=m,c=1,n=s,f=part
तस्मै तद् pos=n,g=m,c=4,n=s
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भारताः भारत pos=n,g=m,c=1,n=p
तदा तदा pos=i
निवेद्य निवेदय् pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
ऋषये ऋषि pos=n,g=m,c=4,n=s
सत्कारेण सत्कार pos=n,g=m,c=3,n=s
सुवर्चसे सुवर्चस् pos=a,g=m,c=4,n=s