Original

तेषां निवसतां तत्र सहस्रं परिवत्सरान् ।अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः ॥ ३६ ॥

Segmented

तेषाम् निवसताम् तत्र सहस्रम् परिवत्सरान् अथ अभ्यगच्छत् भरतान् वसिष्ठो भगवान् ऋषिः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
निवसताम् निवस् pos=va,g=m,c=6,n=p,f=part
तत्र तत्र pos=i
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
परिवत्सरान् परिवत्सर pos=n,g=m,c=2,n=p
अथ अथ pos=i
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
भरतान् भरत pos=n,g=m,c=2,n=p
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s