Original

सिन्धोर्नदस्य महतो निकुञ्जे न्यवसत्तदा ।नदीविषयपर्यन्ते पर्वतस्य समीपतः ।तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः ॥ ३५ ॥

Segmented

सिन्धोः नदस्य महतो निकुञ्जे न्यवसत् तदा नदी-विषय-पर्यन्ते पर्वतस्य समीपतः तत्र अवसन् बहून् कालान् भारता दुर्गम-आश्रिताः

Analysis

Word Lemma Parse
सिन्धोः सिन्धु pos=n,g=m,c=6,n=s
नदस्य नद pos=n,g=m,c=6,n=s
महतो महत् pos=a,g=m,c=6,n=s
निकुञ्जे निकुञ्ज pos=n,g=m,c=7,n=s
न्यवसत् निवस् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
नदी नदी pos=n,comp=y
विषय विषय pos=n,comp=y
पर्यन्ते पर्यन्त pos=n,g=m,c=7,n=s
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
समीपतः समीप pos=n,g=n,c=5,n=s
तत्र तत्र pos=i
अवसन् वस् pos=v,p=3,n=p,l=lan
बहून् बहु pos=a,g=m,c=2,n=p
कालान् काल pos=n,g=m,c=2,n=p
भारता भारत pos=n,g=m,c=1,n=p
दुर्गम दुर्गम pos=n,comp=y
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part