Original

ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः ।राजा संवरणस्तस्मात्पलायत महाभयात् ॥ ३४ ॥

Segmented

ततः स दारः स अमात्यः स पुत्रः स सुहृद्-जनः राजा संवरणः तस्मात् पलायत महा-भयात्

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
दारः दार pos=n,g=m,c=1,n=s
pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
सुहृद् सुहृद् pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
संवरणः संवरण pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
पलायत पलाय् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
भयात् भय pos=n,g=n,c=5,n=s