Original

चालयन्वसुधां चैव बलेन चतुरङ्गिणा ।अभ्ययात्तं च पाञ्चाल्यो विजित्य तरसा महीम् ।अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत् ॥ ३३ ॥

Segmented

चालयन् वसुधाम् च एव बलेन चतुरङ्गिणा अभ्ययात् तम् च पाञ्चाल्यो विजित्य तरसा महीम् अक्षौहिणीभिः दशभिः स एनम् समरे ऽजयत्

Analysis

Word Lemma Parse
चालयन् चालय् pos=va,g=m,c=1,n=s,f=part
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
बलेन बल pos=n,g=n,c=3,n=s
चतुरङ्गिणा चतुरङ्गिन् pos=a,g=n,c=3,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
pos=i
पाञ्चाल्यो पाञ्चाल्य pos=a,g=m,c=1,n=s
विजित्य विजि pos=vi
तरसा तरस् pos=n,g=n,c=3,n=s
महीम् मही pos=n,g=f,c=2,n=s
अक्षौहिणीभिः अक्षौहिणी pos=n,g=f,c=3,n=p
दशभिः दशन् pos=n,g=f,c=3,n=p
तद् pos=n,g=m,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
ऽजयत् जि pos=v,p=3,n=s,l=lan