Original

व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तथा ।क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम् ।अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च ॥ ३२ ॥

Segmented

व्यशीर्यत ततो राष्ट्रम् क्षयैः नानाविधैः तथा क्षुध्-मृत्यु अनावृष्ट्या व्याधि च समाहतम् अभ्यघ्नन् भारतान् च एव सपत्नानाम् बलानि च

Analysis

Word Lemma Parse
व्यशीर्यत विशृ pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
क्षयैः क्षय pos=n,g=m,c=3,n=p
नानाविधैः नानाविध pos=a,g=m,c=3,n=p
तथा तथा pos=i
क्षुध् क्षुध् pos=n,comp=y
मृत्यु मृत्यु pos=n,g=m,c=3,n=d
अनावृष्ट्या अनावृष्टि pos=n,g=f,c=3,n=s
व्याधि व्याधि pos=n,g=m,c=3,n=p
pos=i
समाहतम् समाहन् pos=va,g=n,c=1,n=s,f=part
अभ्यघ्नन् अभिहन् pos=v,p=3,n=p,l=lan
भारतान् भारत pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
सपत्नानाम् सपत्न pos=n,g=m,c=6,n=p
बलानि बल pos=n,g=n,c=2,n=p
pos=i