Original

जनरूपिणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम् ।ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव ॥ ३० ॥

Segmented

जन-रूपिणयोः ज्येष्ठम् ऋक्षम् आहुः जनाधिपम् ऋक्षात् संवरणो जज्ञे राजन् वंश-करः ते

Analysis

Word Lemma Parse
जन जन pos=n,comp=y
रूपिणयोः रूपिण pos=n,g=m,c=6,n=d
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
ऋक्षम् ऋक्ष pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
जनाधिपम् जनाधिप pos=n,g=m,c=2,n=s
ऋक्षात् ऋक्ष pos=n,g=m,c=5,n=s
संवरणो संवरण pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
वंश वंश pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s