Original

तेषां प्रथितवृत्तानां राज्ञां विज्ञानशालिनाम् ।चरितं श्रोतुमिच्छामि विस्तरेण तपोधन ॥ ३ ॥

Segmented

तेषाम् प्रथित-वृत्तानाम् राज्ञाम् विज्ञान-शालिनाम् चरितम् श्रोतुम् इच्छामि विस्तरेण तपोधन

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रथित प्रथ् pos=va,comp=y,f=part
वृत्तानाम् वृत् pos=va,g=m,c=6,n=p,f=part
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
विज्ञान विज्ञान pos=n,comp=y
शालिनाम् शालिन् pos=a,g=m,c=6,n=p
चरितम् चरित pos=n,g=n,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
तपोधन तपोधन pos=a,g=m,c=8,n=s