Original

तथेमे सर्वपाञ्चाला दुःषन्तपरमेष्ठिनोः ।अन्वयाः कुशिका राजञ्जह्नोरमिततेजसः ॥ २९ ॥

Segmented

तथा इमे सर्व-पाञ्चालाः दुःषन्त-परमेष्ठिन् अन्वयाः कुशिका राजञ् जह्नोः अमित-तेजसः

Analysis

Word Lemma Parse
तथा तथा pos=i
इमे इदम् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
दुःषन्त दुःषन्त pos=n,comp=y
परमेष्ठिन् परमेष्ठिन् pos=n,g=m,c=6,n=d
अन्वयाः अन्वय pos=n,g=m,c=1,n=p
कुशिका कुशिक pos=n,g=m,c=1,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
जह्नोः जह्नु pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s