Original

ऋक्षं धूमिन्यथो नीली दुःषन्तपरमेष्ठिनौ ।केशिन्यजनयज्जह्नुमुभौ च जनरूपिणौ ॥ २८ ॥

Segmented

ऋक्षम् धूमिनी अथो नीली दुःषन्त-परमेष्ठिनः केशिनी अजनयत् जह्नुम् उभौ च जन-रूपिणौ

Analysis

Word Lemma Parse
ऋक्षम् ऋक्ष pos=n,g=m,c=2,n=s
धूमिनी धूमिनी pos=n,g=f,c=1,n=s
अथो अथो pos=i
नीली नीली pos=n,g=f,c=1,n=s
दुःषन्त दुःषन्त pos=n,comp=y
परमेष्ठिनः परमेष्ठिन् pos=n,g=m,c=2,n=d
केशिनी केशिनी pos=n,g=f,c=1,n=s
अजनयत् जनय् pos=v,p=3,n=s,l=lan
जह्नुम् जह्नु pos=n,g=m,c=2,n=s
उभौ उभ् pos=n,g=m,c=2,n=d
pos=i
जन जन pos=n,comp=y
रूपिणौ रूपिण pos=n,g=m,c=2,n=d