Original

ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः ।अजमीढं सुमीढं च पुरुमीढं च भारत ॥ २६ ॥

Segmented

ऐक्ष्वाकी जनयामास सुहोत्रात् पृथिवीपतेः अजमीढम् सुमीढम् च पुरुमीढम् च भारत

Analysis

Word Lemma Parse
ऐक्ष्वाकी ऐक्ष्वाक pos=n,g=f,c=1,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
सुहोत्रात् सुहोत्र pos=n,g=m,c=5,n=s
पृथिवीपतेः पृथिवीपति pos=n,g=m,c=5,n=s
अजमीढम् अजमीढ pos=n,g=m,c=2,n=s
सुमीढम् सुमीढ pos=n,g=m,c=2,n=s
pos=i
पुरुमीढम् पुरुमीढ pos=n,g=m,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s